Tears would fall like flower offerings

nīlāmbhodhi-taṭe sadā sva-virahā-kṣepanvitaṁ bāndhavaṁ
śrīmad-bhāgavatī kathā madirayā sañjīvayan bhāti yaḥ
śrīmad-bhāgavataṁ sadā sva-nayanāśru-pāyanaiḥ pūjayan
gosvāmi-prabaro gadādhara-vibhūr-bhūyāt mad-ekā-gatiḥ

~ Swami B.R Sridhar

“On the shore of the broad blue ocean, Gadādhar Paṇḍit used to read Śrīmad Bhāgavatam to Śrī Chaitanya Mahāprabhu, who was suffering from the great internal pain of separation from Himself (Kṛṣṇa).
 Gadādhar Paṇḍit supplied the wine of Kṛṣṇa-līlā to intoxicate his afflicted friend and give Him relief. As he read, tears would fall from his eyes like flower offerings onto the pages ofŚrīmad Bhāgavatam. May the pleasure of that brilliant personality, Gadādhar Paṇḍit, the best of the Goswāmīs, be my only object in writing this book.”